वांछित मन्त्र चुनें

इन्दु॑: पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्त्सु॒पथा॑नि॒ यज्य॑वे । गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥

अंग्रेज़ी लिप्यंतरण

induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave | gāḥ kṛṇvāno nirṇijaṁ haryataḥ kavir atyo na krīḻan pari vāram arṣati ||

पद पाठ

इन्दुः॑ । पु॒ना॒नः । अति॑ । गा॒ह॒ते॒ । मृधः॑ । विश्वा॑नि । कृ॒ण्वन् । सु॒ऽपथा॑नि । यज्य॑वे । गाः । कृ॒ण्वा॒नः । निः॒ऽनिज॑म् । ह॒र्य॒तः । क॒विः । अत्यः॑ । न । क्रीळ॑न् । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥ ९.८६.२६

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:26 | अष्टक:7» अध्याय:3» वर्ग:17» मन्त्र:1 | मण्डल:9» अनुवाक:5» मन्त्र:26


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यज्यवे) यज्ञ करनेवाले यजमानों के लिये परमात्मा (विश्वानि सुपथानि) सब रास्तों को (कृण्वन्) सुगम करता हुआ (मृधः) उनके विघ्नों को (अतिगाहते) मर्द्दन करता है और (पुनानः) उनको पवित्र करता हुआ और (हर्य्यतः) वह कान्तिमय परमात्मा (कविः) सर्वज्ञ (अत्यो न) विद्युत् के समान (क्रीळन्) कीड़ा करता हुआ (वारं) वरणीय पुरुष को (पर्य्यर्षति) प्राप्त होता है ॥२६॥
भावार्थभाषाः - जो लोग परमात्मा की आज्ञाओं का पालन करते हैं, परमात्मा उनके लिये सब रास्तों को सुगम करता है ॥२६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यज्यवे) यज्ञकर्तृभ्यो यजमानेभ्यः परमात्मा (विश्वानि, सुपथानि) सर्वान् मार्गान् (कृण्वन्) संशोधयन् (मृधः) तस्य विघ्नानि (अति, गाहते) मर्द्दनं करोति। अपि च (पुनानः) तं पवित्रयन्, अन्यच्च (निर्निजं) निजरूपं (गाः, कृण्वानः) सरलयन् (हर्यतः) सकान्तिमयः परमात्मा किम्भूतः (कविः) सर्वज्ञः (अत्यः, न) विद्युदिव (क्रीळन्) खेलन् (वारं) वरणीयपुरुषं (परि, अर्षति) प्राप्नोति ॥२६॥